एकश्लोकी

विकिपीडिया, मुक्‍त ज्ञानकोशातून

संस्कृतमधील काही काव्यांचे अतिलघुकरण करून काही एकश्लोकी कविता लिहिल्या गेल्या आहेत. त्यांपैकी काही या -

एकश्लोकी महाभारत[संपादन]

आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं
द्यूते श्रीहरणं वने विचरणं मत्स्यालये वर्तनम् ।
लीलागोहरणं रणे विहरणं सन्धिक्रियाजृम्भणम्‌
पश्चाद्‌ भीष्मसुयोधनादिहननं चैतन्महाभारतम् ॥

एकश्लोकी रामायण[संपादन]

आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनम्
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम्‌
पश्चात् रावणकुम्भकर्णहननम् एतद्धि रामायणम्॥

एकश्लोकी भागवत पुराण[संपादन]

आदौ देवकि-देविगर्भ-जननं गोपीगृहे वर्धनम् |
माया-पूतन-जीविताप-हरणं गोवर्धनोद्धारणम् ||
कंसच्छेदन-कौरवादि-हननं कुंतीसुतां पालनम् |
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ||

आदिशंकराचार्यांनी ’एकश्लोकी’ नावाची एक छोटी तत्त्वज्ञानविषक रचना केली आहे.[संपादन]

किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकं
स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।
चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने
किं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥


काही कवींनी मराठीतही एकश्लोकी रचना केल्या आहेत. त्यांपैकी काही या -