सदस्य:बळीराम कौसाईतकर

विकिपीडिया, मुक्‍त ज्ञानकोशातून

श्री विश्वकर्मा स्तवन

      || ऊँ नमः श्री विश्वकर्मने ||
                 
       ज्योतिर्मयं शांतमयं प्रदीप्तं
       विश्वात्मकं विश्वजितन्निरीहं ||
       आद्यंतशून्यं सकलैकनाथं 
       श्रीविश्वकर्माणमहं नमामि ||१||
                            
             अथध्यानम्

पंचास्यो कमलासनो व्रतधरः श्रीभारतीसेवितो | टंकंचापि हसंतिकां धमनिकां कुद्दालिकां कर्कटं || मेरूं धारणिकां तथा करणिकां शस्त्रादिकोशं धनं | धत्ते यो दशपाणिभिः सुरूचिरैर्यो विश्वकर्मा स्वयं ||२||

केयूरैः कटकैर्विभूषितकरं हारावलीभिर्युतं | नानारत्नकिरीटकुंडलधरं पितांबरालंकृतं || हासोल्हासभरैः प्रसन्नवदनं दातुंवरान सादरं | सांगं वेदमधीत्य भूति भसितं वंदे तमीशं मुदा ||३||